कृष्णा देव भवन्तं वन्दे लिरिक्स Krishna Dev Bhavantam Vande Bhajan Lyrics Krishna Bhajan
कृष्णा, देव भवन्तं वन्दे,
देव, भवन्तं वन्दे ll
हो कृष्णा, देव भवन्तं वन्दे ll
मन, मानस मधुकर, मर्पय निजपद*,
पंकज़ मकरन्दे l
देव, भवन्तं वन्दे l
हो कृष्णा, देव भवन्तं वन्दे ll
यद्यपि समाधिषु, विधिरपि पश्यति l
*न तव नखाग्र, मरीचिम् l
इदमिच्छामि, निशम्य तवाच्युत* l
तदपि कृपादभुत वीचिम्,
देव, भवन्तं वन्दे l
मन, मानस मधुकर, मर्पय निजपद*,
पंकज़ मकरन्दे l
देव, भवन्तं वन्दे l
हो कृष्णा, देव भवन्तं वन्दे ll
भक्तिर उदंचती, यद्यपि माधव l
*न त्वयि मम, तिलमात्री l
परमेश्वरता, तदपि तवाधिक* l
दुर्घट घटन विधात्री,
देव भवन्तं वन्दे l
मन, मानस मधुकर, मर्पय निजपद*,
पंकज़ मकरन्दे l
देव, भवन्तं वन्दे l
हो कृष्णा, देव भवन्तं वन्दे ll
अयम विलोलत, याद्य सनातन l
*कलितादभुत, रस भारम् l
निवसतु नित्य, मिहामृत निन्दि* l
निविन्दन् मधुरिम सारम्,
देव, भवन्तं वन्दे l
मन, मानस मधुकर, मर्पय निजपद*,
पंकज़ मकरन्दे l
देव, भवन्तं वन्दे l
हो कृष्णा, देव भवन्तं वन्दे ll
हरे कृष्णा हरे कृष्णा, कृष्णा कृष्णा हरे हरे,
हरे राम हरे राम, राम राम हरे हरे llll
हो कृष्णा, देव भवन्तं वन्दे llll
अपलोडर -अनिलरामूर्तीभोपाल
श्रेणी : कृष्ण भजन
Krishna Deva Bhavantam Vande
कृष्णा देव भवन्तं वन्दे लिरिक्स Krishna Dev Bhavantam Vande Bhajan Lyrics, Krishna Bhajan, Sawan Special Bhajan, Janmashtami Special Bhajan
Note :- वेबसाइट को और बेहतर बनाने हेतु अपने कीमती सुझाव नीचे कॉमेंट बॉक्स में लिखें व इस ज्ञानवर्धक ख़जाने को अपनें मित्रों के साथ अवश्य शेयर करें।