गरुड़ कवचम् लिरिक्स Sri Garuda Kavacham Stotram With Lyrics

 गरुड़ कवचम्



| हरिः ॐ |
अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारदभगवानृषिः
वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।

ॐ शिरो मे गरुडः पातु ललाटे विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥

नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ।

नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥
ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा ।

पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥
रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥६॥

इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ।
यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥ ७॥

त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः॥ ८॥

॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥
कालसर्पदोष, नागदोष, शत्रुबाधा निवारणार्थं गरुडकवचस्तोत्रम्



श्रेणी : विष्णु भजन



Garuda Kavacham With Lyrics | Most Powerful Mantra | Lord Vishnu | Rajshri Soul

 गरुड़ कवचम् लिरिक्स Sri Garuda Kavacham Stotram With Lyrics, Vishnu Bhajan, by Singer: Susmirata Dawalkar Ji


Bhajan Tags: Lyrics in Hindi, Lyrics Songs Lyrics,Bhajan Lyrics Hindi,Song Lyrics,bhajan lyrics,ytkrishnabhakti,bhajan hindi me,hindi me bhajan,aarti,khatu shyam bhajan,lyrics hindi me,naye naye bhajan,bhajan dairy,bhajan ganga,bhajano ke bol,nay nay bhajan,bhajan in hindi lyrics,song lyrics,lyrics,ytkrishnabhakti lyrics,khatu shyam bhajan,shyam bhajan lyrics,bhajano ke bol,filmi bhajan,bhajan lyrics,lyrics of,shiv bhajan lyrics,shri garuda kavacham stotram bhajan,shri garuda kavacham stotram in hindi,newest bhajan,trending bhajan,related bhajan,bhajan likhe hue,shyam bhajan,radha krishna holi,morning bhajan,shri garuda kavacham stotram lyrics,shri garuda kavacham stotram hindi lyrics,shri garuda kavacham stotram newest bhajan lyrics.


Note :- वेबसाइट को और बेहतर बनाने हेतु अपने कीमती सुझाव नीचे कॉमेंट बॉक्स में लिखें व इस ज्ञानवर्धक ख़जाने को अपनें मित्रों के साथ अवश्य शेयर करें।

Leave a comment

आपको भजन कैसा लगा हमे कॉमेंट करे। और आप अपने भजनों को हम तक भी भेज सकते है। 🚩 जय श्री राम 🚩

Previous Post Next Post
×