गोविन्द दामोदर माधवेति स्तुति
करारविन्देन पदार्विन्दं मुखार्विन्दे विनिवेशयन्तम्
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि
बालं मुकुन्दं मनसा स्मरामि
श्री कृष्ण गोविन्द हरे मुरारे
हे नाथ नारायण वासुदेव
जिव्हे पिबस्वा मृतमेव तादेवः
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
विक्रेतुकामाकिलगोपकन्या
मुरारिपादार्पितचित्तवृत्ति:
दध्यादिकं मोहवशादवोचद्
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
गृहे-गृहे गोपवधूकदम्बा:
सर्वे मिलित्वा समवाप्ययोगम्
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
सुखं शयाना निलये निजेऽपि नामानि
विष्णोः प्रवदन्तिमर्त्याः
ते निश्चितं तन्मयतमां व्रजन्ति
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि
समस्त भक्तार्ति विनाशनानि
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
सुखावसाने इदमेव सारं
दुःखावसाने इदमेव ज्ञेयम्
देहावसाने इदमेव जाप्यं
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
श्री कृष्ण राधावर गोकुलेश
गोपाल गोवर्धन नाथ विष्णो
जिव्हे पिबस्वा मृतमेव तादेवः
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि
आवर्णयेथा मधुराक्षराणि
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
श्रेणी : कृष्ण भजन
दामोदर स्तुति Damodar Stuti | Krishna Bhajan | Bhakti Song | Krishna Songs | Damodar Stotra
गोविन्द दामोदर माधवेति स्तुति लिरिक्स Govind Damodar Maadhveti Stuti Lyrics, Krishna Bhajan, by Singer: Jaydeep Swadia Ji
Note :- वेबसाइट को और बेहतर बनाने हेतु अपने कीमती सुझाव नीचे कॉमेंट बॉक्स में लिखें व इस ज्ञानवर्धक ख़जाने को अपनें मित्रों के साथ अवश्य शेयर करें।